दर्शनं देवदेवस्य, दर्शनं पापनाशनम् ।
दर्शनं स्वर्गसोपानं, दर्शनं मोक्षसाधनम् ।। 1 ।।
दर्शनेन जिनेन्द्राणां, साधूनां वन्दनेन च ।
न चिरं तिष्ठते पापं, छिद्रहस्ते यथोदकम् ।। 2 ।।
वीतरागमुखं दृष्टवा, पùराग समप्रभम् ।
जन्मजन्मकृतं पापं, दर्शनेन विनश्यति ।। 3 ।।
दर्शनं जिनसूर्यस्य, संसारध्वान्त नाशनम् ।
बोधनं चित्तपùस्य, समस्तार्थ प्रकाशनम् ।। 4 ।।
दर्शनं जिनचन्द्रस्य, सद्धर्मामृत वर्षणम् ।
जन्मदाह विनाशाय, वर्धनं सुखवारिधेः ।। 5 ।।
जीवादि तत्त्व प्रतिपादकाय, सम्यक्त्व, मुख्याष्ट गुणाश्रयाय ।
प्रशान्त रूपाय दिगम्बराय, देवाधिदेवाय नमो जिनाय ।। 6 ।।
चिदानन्दैक रूपाय, जिनाय परमात्मने ।
परमात्म प्रकाशय, नित्यं सिद्धात्मने नमः ।। 7 ।।
अन्यथा शरणं नास्ति, त्वमेव शरणं मम ।
तस्मात्कारूण्य भावेन, रक्ष रक्ष जिनेश्वर ।। 8 ।।
नहि त्राता, नहि त्राता, नहि त्राता जगत्त्रये ।
वीतरागात्परो देवो, न भूतो न भविष्यति ।। 9 ।।
जिने भक्तिर्जिने, भक्तिर्जिने, भक्तिर्दिने दिने ।
सदा मेऽस्तु सदा मेऽस्तु, सदा मेऽस्तु भवे भवे ।। 10 ।।
जिनधर्म विनिर्मुक्तो, मा भवेच्चक्रवत्र्यपि ।
स्याच्चेटोऽपि दरिद्रोऽपि, जिनधर्मानु वासितः ।। 11 ।।
जन्म जन्मकृतं पापं, जन्मकोटि मुपार्जितं ।
जन्ममृत्यु जरारोगं, हन्यते जिनदर्शनात् ।। 12 ।।
---------------
यद्याभवत्सफलता नयनद्वयस्य,
देव त्वदीयचरणाम्बुज वीक्षणेन ।
अद्य त्रिलोकतिलक प्रतिभासते मे,
संसार वारिधिरयं चुलुकप्रमाणम् ।। 13 ।।

TOP